Declension table of caṇḍāla

Deva

MasculineSingularDualPlural
Nominativecaṇḍālaḥ caṇḍālau caṇḍālāḥ
Vocativecaṇḍāla caṇḍālau caṇḍālāḥ
Accusativecaṇḍālam caṇḍālau caṇḍālān
Instrumentalcaṇḍālena caṇḍālābhyām caṇḍālaiḥ caṇḍālebhiḥ
Dativecaṇḍālāya caṇḍālābhyām caṇḍālebhyaḥ
Ablativecaṇḍālāt caṇḍālābhyām caṇḍālebhyaḥ
Genitivecaṇḍālasya caṇḍālayoḥ caṇḍālānām
Locativecaṇḍāle caṇḍālayoḥ caṇḍāleṣu

Compound caṇḍāla -

Adverb -caṇḍālam -caṇḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria