Declension table of ?cañcitavyā

Deva

FeminineSingularDualPlural
Nominativecañcitavyā cañcitavye cañcitavyāḥ
Vocativecañcitavye cañcitavye cañcitavyāḥ
Accusativecañcitavyām cañcitavye cañcitavyāḥ
Instrumentalcañcitavyayā cañcitavyābhyām cañcitavyābhiḥ
Dativecañcitavyāyai cañcitavyābhyām cañcitavyābhyaḥ
Ablativecañcitavyāyāḥ cañcitavyābhyām cañcitavyābhyaḥ
Genitivecañcitavyāyāḥ cañcitavyayoḥ cañcitavyānām
Locativecañcitavyāyām cañcitavyayoḥ cañcitavyāsu

Adverb -cañcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria