Declension table of ?cañcitavya

Deva

MasculineSingularDualPlural
Nominativecañcitavyaḥ cañcitavyau cañcitavyāḥ
Vocativecañcitavya cañcitavyau cañcitavyāḥ
Accusativecañcitavyam cañcitavyau cañcitavyān
Instrumentalcañcitavyena cañcitavyābhyām cañcitavyaiḥ cañcitavyebhiḥ
Dativecañcitavyāya cañcitavyābhyām cañcitavyebhyaḥ
Ablativecañcitavyāt cañcitavyābhyām cañcitavyebhyaḥ
Genitivecañcitavyasya cañcitavyayoḥ cañcitavyānām
Locativecañcitavye cañcitavyayoḥ cañcitavyeṣu

Compound cañcitavya -

Adverb -cañcitavyam -cañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria