Declension table of ?cañcitavatī

Deva

FeminineSingularDualPlural
Nominativecañcitavatī cañcitavatyau cañcitavatyaḥ
Vocativecañcitavati cañcitavatyau cañcitavatyaḥ
Accusativecañcitavatīm cañcitavatyau cañcitavatīḥ
Instrumentalcañcitavatyā cañcitavatībhyām cañcitavatībhiḥ
Dativecañcitavatyai cañcitavatībhyām cañcitavatībhyaḥ
Ablativecañcitavatyāḥ cañcitavatībhyām cañcitavatībhyaḥ
Genitivecañcitavatyāḥ cañcitavatyoḥ cañcitavatīnām
Locativecañcitavatyām cañcitavatyoḥ cañcitavatīṣu

Compound cañcitavati - cañcitavatī -

Adverb -cañcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria