Declension table of ?cañcitavat

Deva

MasculineSingularDualPlural
Nominativecañcitavān cañcitavantau cañcitavantaḥ
Vocativecañcitavan cañcitavantau cañcitavantaḥ
Accusativecañcitavantam cañcitavantau cañcitavataḥ
Instrumentalcañcitavatā cañcitavadbhyām cañcitavadbhiḥ
Dativecañcitavate cañcitavadbhyām cañcitavadbhyaḥ
Ablativecañcitavataḥ cañcitavadbhyām cañcitavadbhyaḥ
Genitivecañcitavataḥ cañcitavatoḥ cañcitavatām
Locativecañcitavati cañcitavatoḥ cañcitavatsu

Compound cañcitavat -

Adverb -cañcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria