Declension table of ?cañcitā

Deva

FeminineSingularDualPlural
Nominativecañcitā cañcite cañcitāḥ
Vocativecañcite cañcite cañcitāḥ
Accusativecañcitām cañcite cañcitāḥ
Instrumentalcañcitayā cañcitābhyām cañcitābhiḥ
Dativecañcitāyai cañcitābhyām cañcitābhyaḥ
Ablativecañcitāyāḥ cañcitābhyām cañcitābhyaḥ
Genitivecañcitāyāḥ cañcitayoḥ cañcitānām
Locativecañcitāyām cañcitayoḥ cañcitāsu

Adverb -cañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria