Declension table of cañcita

Deva

NeuterSingularDualPlural
Nominativecañcitam cañcite cañcitāni
Vocativecañcita cañcite cañcitāni
Accusativecañcitam cañcite cañcitāni
Instrumentalcañcitena cañcitābhyām cañcitaiḥ
Dativecañcitāya cañcitābhyām cañcitebhyaḥ
Ablativecañcitāt cañcitābhyām cañcitebhyaḥ
Genitivecañcitasya cañcitayoḥ cañcitānām
Locativecañcite cañcitayoḥ cañciteṣu

Compound cañcita -

Adverb -cañcitam -cañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria