Declension table of cañcita

Deva

MasculineSingularDualPlural
Nominativecañcitaḥ cañcitau cañcitāḥ
Vocativecañcita cañcitau cañcitāḥ
Accusativecañcitam cañcitau cañcitān
Instrumentalcañcitena cañcitābhyām cañcitaiḥ cañcitebhiḥ
Dativecañcitāya cañcitābhyām cañcitebhyaḥ
Ablativecañcitāt cañcitābhyām cañcitebhyaḥ
Genitivecañcitasya cañcitayoḥ cañcitānām
Locativecañcite cañcitayoḥ cañciteṣu

Compound cañcita -

Adverb -cañcitam -cañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria