Declension table of ?cañciṣyat

Deva

MasculineSingularDualPlural
Nominativecañciṣyan cañciṣyantau cañciṣyantaḥ
Vocativecañciṣyan cañciṣyantau cañciṣyantaḥ
Accusativecañciṣyantam cañciṣyantau cañciṣyataḥ
Instrumentalcañciṣyatā cañciṣyadbhyām cañciṣyadbhiḥ
Dativecañciṣyate cañciṣyadbhyām cañciṣyadbhyaḥ
Ablativecañciṣyataḥ cañciṣyadbhyām cañciṣyadbhyaḥ
Genitivecañciṣyataḥ cañciṣyatoḥ cañciṣyatām
Locativecañciṣyati cañciṣyatoḥ cañciṣyatsu

Compound cañciṣyat -

Adverb -cañciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria