सुबन्तावली ?चञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचञ्चिष्यन्ती चञ्चिष्यन्त्यौ चञ्चिष्यन्त्यः
सम्बोधनम्चञ्चिष्यन्ति चञ्चिष्यन्त्यौ चञ्चिष्यन्त्यः
द्वितीयाचञ्चिष्यन्तीम् चञ्चिष्यन्त्यौ चञ्चिष्यन्तीः
तृतीयाचञ्चिष्यन्त्या चञ्चिष्यन्तीभ्याम् चञ्चिष्यन्तीभिः
चतुर्थीचञ्चिष्यन्त्यै चञ्चिष्यन्तीभ्याम् चञ्चिष्यन्तीभ्यः
पञ्चमीचञ्चिष्यन्त्याः चञ्चिष्यन्तीभ्याम् चञ्चिष्यन्तीभ्यः
षष्ठीचञ्चिष्यन्त्याः चञ्चिष्यन्त्योः चञ्चिष्यन्तीनाम्
सप्तमीचञ्चिष्यन्त्याम् चञ्चिष्यन्त्योः चञ्चिष्यन्तीषु

समास चञ्चिष्यन्ति चञ्चिष्यन्ती

अव्यय ॰चञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria