Declension table of ?cañciṣyantī

Deva

FeminineSingularDualPlural
Nominativecañciṣyantī cañciṣyantyau cañciṣyantyaḥ
Vocativecañciṣyanti cañciṣyantyau cañciṣyantyaḥ
Accusativecañciṣyantīm cañciṣyantyau cañciṣyantīḥ
Instrumentalcañciṣyantyā cañciṣyantībhyām cañciṣyantībhiḥ
Dativecañciṣyantyai cañciṣyantībhyām cañciṣyantībhyaḥ
Ablativecañciṣyantyāḥ cañciṣyantībhyām cañciṣyantībhyaḥ
Genitivecañciṣyantyāḥ cañciṣyantyoḥ cañciṣyantīnām
Locativecañciṣyantyām cañciṣyantyoḥ cañciṣyantīṣu

Compound cañciṣyanti - cañciṣyantī -

Adverb -cañciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria