Declension table of ?cañciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecañciṣyamāṇā cañciṣyamāṇe cañciṣyamāṇāḥ
Vocativecañciṣyamāṇe cañciṣyamāṇe cañciṣyamāṇāḥ
Accusativecañciṣyamāṇām cañciṣyamāṇe cañciṣyamāṇāḥ
Instrumentalcañciṣyamāṇayā cañciṣyamāṇābhyām cañciṣyamāṇābhiḥ
Dativecañciṣyamāṇāyai cañciṣyamāṇābhyām cañciṣyamāṇābhyaḥ
Ablativecañciṣyamāṇāyāḥ cañciṣyamāṇābhyām cañciṣyamāṇābhyaḥ
Genitivecañciṣyamāṇāyāḥ cañciṣyamāṇayoḥ cañciṣyamāṇānām
Locativecañciṣyamāṇāyām cañciṣyamāṇayoḥ cañciṣyamāṇāsu

Adverb -cañciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria