Declension table of ?cañciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecañciṣyamāṇam cañciṣyamāṇe cañciṣyamāṇāni
Vocativecañciṣyamāṇa cañciṣyamāṇe cañciṣyamāṇāni
Accusativecañciṣyamāṇam cañciṣyamāṇe cañciṣyamāṇāni
Instrumentalcañciṣyamāṇena cañciṣyamāṇābhyām cañciṣyamāṇaiḥ
Dativecañciṣyamāṇāya cañciṣyamāṇābhyām cañciṣyamāṇebhyaḥ
Ablativecañciṣyamāṇāt cañciṣyamāṇābhyām cañciṣyamāṇebhyaḥ
Genitivecañciṣyamāṇasya cañciṣyamāṇayoḥ cañciṣyamāṇānām
Locativecañciṣyamāṇe cañciṣyamāṇayoḥ cañciṣyamāṇeṣu

Compound cañciṣyamāṇa -

Adverb -cañciṣyamāṇam -cañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria