Declension table of ?cañcat

Deva

NeuterSingularDualPlural
Nominativecañcat cañcantī cañcatī cañcanti
Vocativecañcat cañcantī cañcatī cañcanti
Accusativecañcat cañcantī cañcatī cañcanti
Instrumentalcañcatā cañcadbhyām cañcadbhiḥ
Dativecañcate cañcadbhyām cañcadbhyaḥ
Ablativecañcataḥ cañcadbhyām cañcadbhyaḥ
Genitivecañcataḥ cañcatoḥ cañcatām
Locativecañcati cañcatoḥ cañcatsu

Adverb -cañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria