Declension table of ?cañcanīya

Deva

NeuterSingularDualPlural
Nominativecañcanīyam cañcanīye cañcanīyāni
Vocativecañcanīya cañcanīye cañcanīyāni
Accusativecañcanīyam cañcanīye cañcanīyāni
Instrumentalcañcanīyena cañcanīyābhyām cañcanīyaiḥ
Dativecañcanīyāya cañcanīyābhyām cañcanīyebhyaḥ
Ablativecañcanīyāt cañcanīyābhyām cañcanīyebhyaḥ
Genitivecañcanīyasya cañcanīyayoḥ cañcanīyānām
Locativecañcanīye cañcanīyayoḥ cañcanīyeṣu

Compound cañcanīya -

Adverb -cañcanīyam -cañcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria