Declension table of ?cañcalyamānā

Deva

FeminineSingularDualPlural
Nominativecañcalyamānā cañcalyamāne cañcalyamānāḥ
Vocativecañcalyamāne cañcalyamāne cañcalyamānāḥ
Accusativecañcalyamānām cañcalyamāne cañcalyamānāḥ
Instrumentalcañcalyamānayā cañcalyamānābhyām cañcalyamānābhiḥ
Dativecañcalyamānāyai cañcalyamānābhyām cañcalyamānābhyaḥ
Ablativecañcalyamānāyāḥ cañcalyamānābhyām cañcalyamānābhyaḥ
Genitivecañcalyamānāyāḥ cañcalyamānayoḥ cañcalyamānānām
Locativecañcalyamānāyām cañcalyamānayoḥ cañcalyamānāsu

Adverb -cañcalyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria