Declension table of ?cañcalyamāna

Deva

MasculineSingularDualPlural
Nominativecañcalyamānaḥ cañcalyamānau cañcalyamānāḥ
Vocativecañcalyamāna cañcalyamānau cañcalyamānāḥ
Accusativecañcalyamānam cañcalyamānau cañcalyamānān
Instrumentalcañcalyamānena cañcalyamānābhyām cañcalyamānaiḥ cañcalyamānebhiḥ
Dativecañcalyamānāya cañcalyamānābhyām cañcalyamānebhyaḥ
Ablativecañcalyamānāt cañcalyamānābhyām cañcalyamānebhyaḥ
Genitivecañcalyamānasya cañcalyamānayoḥ cañcalyamānānām
Locativecañcalyamāne cañcalyamānayoḥ cañcalyamāneṣu

Compound cañcalyamāna -

Adverb -cañcalyamānam -cañcalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria