Declension table of cañca

Deva

MasculineSingularDualPlural
Nominativecañcaḥ cañcau cañcāḥ
Vocativecañca cañcau cañcāḥ
Accusativecañcam cañcau cañcān
Instrumentalcañcena cañcābhyām cañcaiḥ cañcebhiḥ
Dativecañcāya cañcābhyām cañcebhyaḥ
Ablativecañcāt cañcābhyām cañcebhyaḥ
Genitivecañcasya cañcayoḥ cañcānām
Locativecañce cañcayoḥ cañceṣu

Compound cañca -

Adverb -cañcam -cañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria