Declension table of ?cṛtitavatī

Deva

FeminineSingularDualPlural
Nominativecṛtitavatī cṛtitavatyau cṛtitavatyaḥ
Vocativecṛtitavati cṛtitavatyau cṛtitavatyaḥ
Accusativecṛtitavatīm cṛtitavatyau cṛtitavatīḥ
Instrumentalcṛtitavatyā cṛtitavatībhyām cṛtitavatībhiḥ
Dativecṛtitavatyai cṛtitavatībhyām cṛtitavatībhyaḥ
Ablativecṛtitavatyāḥ cṛtitavatībhyām cṛtitavatībhyaḥ
Genitivecṛtitavatyāḥ cṛtitavatyoḥ cṛtitavatīnām
Locativecṛtitavatyām cṛtitavatyoḥ cṛtitavatīṣu

Compound cṛtitavati - cṛtitavatī -

Adverb -cṛtitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria