Declension table of ?cṛtitā

Deva

FeminineSingularDualPlural
Nominativecṛtitā cṛtite cṛtitāḥ
Vocativecṛtite cṛtite cṛtitāḥ
Accusativecṛtitām cṛtite cṛtitāḥ
Instrumentalcṛtitayā cṛtitābhyām cṛtitābhiḥ
Dativecṛtitāyai cṛtitābhyām cṛtitābhyaḥ
Ablativecṛtitāyāḥ cṛtitābhyām cṛtitābhyaḥ
Genitivecṛtitāyāḥ cṛtitayoḥ cṛtitānām
Locativecṛtitāyām cṛtitayoḥ cṛtitāsu

Adverb -cṛtitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria