Declension table of ?cṛtita

Deva

MasculineSingularDualPlural
Nominativecṛtitaḥ cṛtitau cṛtitāḥ
Vocativecṛtita cṛtitau cṛtitāḥ
Accusativecṛtitam cṛtitau cṛtitān
Instrumentalcṛtitena cṛtitābhyām cṛtitaiḥ cṛtitebhiḥ
Dativecṛtitāya cṛtitābhyām cṛtitebhyaḥ
Ablativecṛtitāt cṛtitābhyām cṛtitebhyaḥ
Genitivecṛtitasya cṛtitayoḥ cṛtitānām
Locativecṛtite cṛtitayoḥ cṛtiteṣu

Compound cṛtita -

Adverb -cṛtitam -cṛtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria