Declension table of ?cṛpitavatī

Deva

FeminineSingularDualPlural
Nominativecṛpitavatī cṛpitavatyau cṛpitavatyaḥ
Vocativecṛpitavati cṛpitavatyau cṛpitavatyaḥ
Accusativecṛpitavatīm cṛpitavatyau cṛpitavatīḥ
Instrumentalcṛpitavatyā cṛpitavatībhyām cṛpitavatībhiḥ
Dativecṛpitavatyai cṛpitavatībhyām cṛpitavatībhyaḥ
Ablativecṛpitavatyāḥ cṛpitavatībhyām cṛpitavatībhyaḥ
Genitivecṛpitavatyāḥ cṛpitavatyoḥ cṛpitavatīnām
Locativecṛpitavatyām cṛpitavatyoḥ cṛpitavatīṣu

Compound cṛpitavati - cṛpitavatī -

Adverb -cṛpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria