Declension table of ?cṛpitavat

Deva

MasculineSingularDualPlural
Nominativecṛpitavān cṛpitavantau cṛpitavantaḥ
Vocativecṛpitavan cṛpitavantau cṛpitavantaḥ
Accusativecṛpitavantam cṛpitavantau cṛpitavataḥ
Instrumentalcṛpitavatā cṛpitavadbhyām cṛpitavadbhiḥ
Dativecṛpitavate cṛpitavadbhyām cṛpitavadbhyaḥ
Ablativecṛpitavataḥ cṛpitavadbhyām cṛpitavadbhyaḥ
Genitivecṛpitavataḥ cṛpitavatoḥ cṛpitavatām
Locativecṛpitavati cṛpitavatoḥ cṛpitavatsu

Compound cṛpitavat -

Adverb -cṛpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria