Declension table of ?cṛpitā

Deva

FeminineSingularDualPlural
Nominativecṛpitā cṛpite cṛpitāḥ
Vocativecṛpite cṛpite cṛpitāḥ
Accusativecṛpitām cṛpite cṛpitāḥ
Instrumentalcṛpitayā cṛpitābhyām cṛpitābhiḥ
Dativecṛpitāyai cṛpitābhyām cṛpitābhyaḥ
Ablativecṛpitāyāḥ cṛpitābhyām cṛpitābhyaḥ
Genitivecṛpitāyāḥ cṛpitayoḥ cṛpitānām
Locativecṛpitāyām cṛpitayoḥ cṛpitāsu

Adverb -cṛpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria