Declension table of ?bustitavat

Deva

NeuterSingularDualPlural
Nominativebustitavat bustitavantī bustitavatī bustitavanti
Vocativebustitavat bustitavantī bustitavatī bustitavanti
Accusativebustitavat bustitavantī bustitavatī bustitavanti
Instrumentalbustitavatā bustitavadbhyām bustitavadbhiḥ
Dativebustitavate bustitavadbhyām bustitavadbhyaḥ
Ablativebustitavataḥ bustitavadbhyām bustitavadbhyaḥ
Genitivebustitavataḥ bustitavatoḥ bustitavatām
Locativebustitavati bustitavatoḥ bustitavatsu

Adverb -bustitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria