Declension table of ?bustayantī

Deva

FeminineSingularDualPlural
Nominativebustayantī bustayantyau bustayantyaḥ
Vocativebustayanti bustayantyau bustayantyaḥ
Accusativebustayantīm bustayantyau bustayantīḥ
Instrumentalbustayantyā bustayantībhyām bustayantībhiḥ
Dativebustayantyai bustayantībhyām bustayantībhyaḥ
Ablativebustayantyāḥ bustayantībhyām bustayantībhyaḥ
Genitivebustayantyāḥ bustayantyoḥ bustayantīnām
Locativebustayantyām bustayantyoḥ bustayantīṣu

Compound bustayanti - bustayantī -

Adverb -bustayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria