Declension table of ?bustayamāna

Deva

NeuterSingularDualPlural
Nominativebustayamānam bustayamāne bustayamānāni
Vocativebustayamāna bustayamāne bustayamānāni
Accusativebustayamānam bustayamāne bustayamānāni
Instrumentalbustayamānena bustayamānābhyām bustayamānaiḥ
Dativebustayamānāya bustayamānābhyām bustayamānebhyaḥ
Ablativebustayamānāt bustayamānābhyām bustayamānebhyaḥ
Genitivebustayamānasya bustayamānayoḥ bustayamānānām
Locativebustayamāne bustayamānayoḥ bustayamāneṣu

Compound bustayamāna -

Adverb -bustayamānam -bustayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria