Declension table of ?bustanīya

Deva

MasculineSingularDualPlural
Nominativebustanīyaḥ bustanīyau bustanīyāḥ
Vocativebustanīya bustanīyau bustanīyāḥ
Accusativebustanīyam bustanīyau bustanīyān
Instrumentalbustanīyena bustanīyābhyām bustanīyaiḥ bustanīyebhiḥ
Dativebustanīyāya bustanīyābhyām bustanīyebhyaḥ
Ablativebustanīyāt bustanīyābhyām bustanīyebhyaḥ
Genitivebustanīyasya bustanīyayoḥ bustanīyānām
Locativebustanīye bustanīyayoḥ bustanīyeṣu

Compound bustanīya -

Adverb -bustanīyam -bustanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria