Declension table of ?bundyamāna

Deva

NeuterSingularDualPlural
Nominativebundyamānam bundyamāne bundyamānāni
Vocativebundyamāna bundyamāne bundyamānāni
Accusativebundyamānam bundyamāne bundyamānāni
Instrumentalbundyamānena bundyamānābhyām bundyamānaiḥ
Dativebundyamānāya bundyamānābhyām bundyamānebhyaḥ
Ablativebundyamānāt bundyamānābhyām bundyamānebhyaḥ
Genitivebundyamānasya bundyamānayoḥ bundyamānānām
Locativebundyamāne bundyamānayoḥ bundyamāneṣu

Compound bundyamāna -

Adverb -bundyamānam -bundyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria