Declension table of ?bunditavya

Deva

MasculineSingularDualPlural
Nominativebunditavyaḥ bunditavyau bunditavyāḥ
Vocativebunditavya bunditavyau bunditavyāḥ
Accusativebunditavyam bunditavyau bunditavyān
Instrumentalbunditavyena bunditavyābhyām bunditavyaiḥ bunditavyebhiḥ
Dativebunditavyāya bunditavyābhyām bunditavyebhyaḥ
Ablativebunditavyāt bunditavyābhyām bunditavyebhyaḥ
Genitivebunditavyasya bunditavyayoḥ bunditavyānām
Locativebunditavye bunditavyayoḥ bunditavyeṣu

Compound bunditavya -

Adverb -bunditavyam -bunditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria