Declension table of ?bunditavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bunditavatī | bunditavatyau | bunditavatyaḥ |
Vocative | bunditavati | bunditavatyau | bunditavatyaḥ |
Accusative | bunditavatīm | bunditavatyau | bunditavatīḥ |
Instrumental | bunditavatyā | bunditavatībhyām | bunditavatībhiḥ |
Dative | bunditavatyai | bunditavatībhyām | bunditavatībhyaḥ |
Ablative | bunditavatyāḥ | bunditavatībhyām | bunditavatībhyaḥ |
Genitive | bunditavatyāḥ | bunditavatyoḥ | bunditavatīnām |
Locative | bunditavatyām | bunditavatyoḥ | bunditavatīṣu |