Declension table of ?bunditavat

Deva

NeuterSingularDualPlural
Nominativebunditavat bunditavantī bunditavatī bunditavanti
Vocativebunditavat bunditavantī bunditavatī bunditavanti
Accusativebunditavat bunditavantī bunditavatī bunditavanti
Instrumentalbunditavatā bunditavadbhyām bunditavadbhiḥ
Dativebunditavate bunditavadbhyām bunditavadbhyaḥ
Ablativebunditavataḥ bunditavadbhyām bunditavadbhyaḥ
Genitivebunditavataḥ bunditavatoḥ bunditavatām
Locativebunditavati bunditavatoḥ bunditavatsu

Adverb -bunditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria