Declension table of ?bunditavat

Deva

MasculineSingularDualPlural
Nominativebunditavān bunditavantau bunditavantaḥ
Vocativebunditavan bunditavantau bunditavantaḥ
Accusativebunditavantam bunditavantau bunditavataḥ
Instrumentalbunditavatā bunditavadbhyām bunditavadbhiḥ
Dativebunditavate bunditavadbhyām bunditavadbhyaḥ
Ablativebunditavataḥ bunditavadbhyām bunditavadbhyaḥ
Genitivebunditavataḥ bunditavatoḥ bunditavatām
Locativebunditavati bunditavatoḥ bunditavatsu

Compound bunditavat -

Adverb -bunditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria