Declension table of ?bundiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bundiṣyat | bundiṣyantī bundiṣyatī | bundiṣyanti |
Vocative | bundiṣyat | bundiṣyantī bundiṣyatī | bundiṣyanti |
Accusative | bundiṣyat | bundiṣyantī bundiṣyatī | bundiṣyanti |
Instrumental | bundiṣyatā | bundiṣyadbhyām | bundiṣyadbhiḥ |
Dative | bundiṣyate | bundiṣyadbhyām | bundiṣyadbhyaḥ |
Ablative | bundiṣyataḥ | bundiṣyadbhyām | bundiṣyadbhyaḥ |
Genitive | bundiṣyataḥ | bundiṣyatoḥ | bundiṣyatām |
Locative | bundiṣyati | bundiṣyatoḥ | bundiṣyatsu |