Declension table of ?bundiṣyat

Deva

NeuterSingularDualPlural
Nominativebundiṣyat bundiṣyantī bundiṣyatī bundiṣyanti
Vocativebundiṣyat bundiṣyantī bundiṣyatī bundiṣyanti
Accusativebundiṣyat bundiṣyantī bundiṣyatī bundiṣyanti
Instrumentalbundiṣyatā bundiṣyadbhyām bundiṣyadbhiḥ
Dativebundiṣyate bundiṣyadbhyām bundiṣyadbhyaḥ
Ablativebundiṣyataḥ bundiṣyadbhyām bundiṣyadbhyaḥ
Genitivebundiṣyataḥ bundiṣyatoḥ bundiṣyatām
Locativebundiṣyati bundiṣyatoḥ bundiṣyatsu

Adverb -bundiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria