Declension table of ?bundiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bundiṣyan | bundiṣyantau | bundiṣyantaḥ |
Vocative | bundiṣyan | bundiṣyantau | bundiṣyantaḥ |
Accusative | bundiṣyantam | bundiṣyantau | bundiṣyataḥ |
Instrumental | bundiṣyatā | bundiṣyadbhyām | bundiṣyadbhiḥ |
Dative | bundiṣyate | bundiṣyadbhyām | bundiṣyadbhyaḥ |
Ablative | bundiṣyataḥ | bundiṣyadbhyām | bundiṣyadbhyaḥ |
Genitive | bundiṣyataḥ | bundiṣyatoḥ | bundiṣyatām |
Locative | bundiṣyati | bundiṣyatoḥ | bundiṣyatsu |