Declension table of ?bundiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bundiṣyantī | bundiṣyantyau | bundiṣyantyaḥ |
Vocative | bundiṣyanti | bundiṣyantyau | bundiṣyantyaḥ |
Accusative | bundiṣyantīm | bundiṣyantyau | bundiṣyantīḥ |
Instrumental | bundiṣyantyā | bundiṣyantībhyām | bundiṣyantībhiḥ |
Dative | bundiṣyantyai | bundiṣyantībhyām | bundiṣyantībhyaḥ |
Ablative | bundiṣyantyāḥ | bundiṣyantībhyām | bundiṣyantībhyaḥ |
Genitive | bundiṣyantyāḥ | bundiṣyantyoḥ | bundiṣyantīnām |
Locative | bundiṣyantyām | bundiṣyantyoḥ | bundiṣyantīṣu |