Declension table of ?bundiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebundiṣyamāṇam bundiṣyamāṇe bundiṣyamāṇāni
Vocativebundiṣyamāṇa bundiṣyamāṇe bundiṣyamāṇāni
Accusativebundiṣyamāṇam bundiṣyamāṇe bundiṣyamāṇāni
Instrumentalbundiṣyamāṇena bundiṣyamāṇābhyām bundiṣyamāṇaiḥ
Dativebundiṣyamāṇāya bundiṣyamāṇābhyām bundiṣyamāṇebhyaḥ
Ablativebundiṣyamāṇāt bundiṣyamāṇābhyām bundiṣyamāṇebhyaḥ
Genitivebundiṣyamāṇasya bundiṣyamāṇayoḥ bundiṣyamāṇānām
Locativebundiṣyamāṇe bundiṣyamāṇayoḥ bundiṣyamāṇeṣu

Compound bundiṣyamāṇa -

Adverb -bundiṣyamāṇam -bundiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria