Declension table of ?bundhyamāna

Deva

MasculineSingularDualPlural
Nominativebundhyamānaḥ bundhyamānau bundhyamānāḥ
Vocativebundhyamāna bundhyamānau bundhyamānāḥ
Accusativebundhyamānam bundhyamānau bundhyamānān
Instrumentalbundhyamānena bundhyamānābhyām bundhyamānaiḥ bundhyamānebhiḥ
Dativebundhyamānāya bundhyamānābhyām bundhyamānebhyaḥ
Ablativebundhyamānāt bundhyamānābhyām bundhyamānebhyaḥ
Genitivebundhyamānasya bundhyamānayoḥ bundhyamānānām
Locativebundhyamāne bundhyamānayoḥ bundhyamāneṣu

Compound bundhyamāna -

Adverb -bundhyamānam -bundhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria