Declension table of ?bundhitavat

Deva

NeuterSingularDualPlural
Nominativebundhitavat bundhitavantī bundhitavatī bundhitavanti
Vocativebundhitavat bundhitavantī bundhitavatī bundhitavanti
Accusativebundhitavat bundhitavantī bundhitavatī bundhitavanti
Instrumentalbundhitavatā bundhitavadbhyām bundhitavadbhiḥ
Dativebundhitavate bundhitavadbhyām bundhitavadbhyaḥ
Ablativebundhitavataḥ bundhitavadbhyām bundhitavadbhyaḥ
Genitivebundhitavataḥ bundhitavatoḥ bundhitavatām
Locativebundhitavati bundhitavatoḥ bundhitavatsu

Adverb -bundhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria