Declension table of ?bundhitavat

Deva

MasculineSingularDualPlural
Nominativebundhitavān bundhitavantau bundhitavantaḥ
Vocativebundhitavan bundhitavantau bundhitavantaḥ
Accusativebundhitavantam bundhitavantau bundhitavataḥ
Instrumentalbundhitavatā bundhitavadbhyām bundhitavadbhiḥ
Dativebundhitavate bundhitavadbhyām bundhitavadbhyaḥ
Ablativebundhitavataḥ bundhitavadbhyām bundhitavadbhyaḥ
Genitivebundhitavataḥ bundhitavatoḥ bundhitavatām
Locativebundhitavati bundhitavatoḥ bundhitavatsu

Compound bundhitavat -

Adverb -bundhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria