Declension table of ?bundhitā

Deva

FeminineSingularDualPlural
Nominativebundhitā bundhite bundhitāḥ
Vocativebundhite bundhite bundhitāḥ
Accusativebundhitām bundhite bundhitāḥ
Instrumentalbundhitayā bundhitābhyām bundhitābhiḥ
Dativebundhitāyai bundhitābhyām bundhitābhyaḥ
Ablativebundhitāyāḥ bundhitābhyām bundhitābhyaḥ
Genitivebundhitāyāḥ bundhitayoḥ bundhitānām
Locativebundhitāyām bundhitayoḥ bundhitāsu

Adverb -bundhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria