Declension table of ?bundhayitavya

Deva

NeuterSingularDualPlural
Nominativebundhayitavyam bundhayitavye bundhayitavyāni
Vocativebundhayitavya bundhayitavye bundhayitavyāni
Accusativebundhayitavyam bundhayitavye bundhayitavyāni
Instrumentalbundhayitavyena bundhayitavyābhyām bundhayitavyaiḥ
Dativebundhayitavyāya bundhayitavyābhyām bundhayitavyebhyaḥ
Ablativebundhayitavyāt bundhayitavyābhyām bundhayitavyebhyaḥ
Genitivebundhayitavyasya bundhayitavyayoḥ bundhayitavyānām
Locativebundhayitavye bundhayitavyayoḥ bundhayitavyeṣu

Compound bundhayitavya -

Adverb -bundhayitavyam -bundhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria