Declension table of ?bundhayiṣyat

Deva

NeuterSingularDualPlural
Nominativebundhayiṣyat bundhayiṣyantī bundhayiṣyatī bundhayiṣyanti
Vocativebundhayiṣyat bundhayiṣyantī bundhayiṣyatī bundhayiṣyanti
Accusativebundhayiṣyat bundhayiṣyantī bundhayiṣyatī bundhayiṣyanti
Instrumentalbundhayiṣyatā bundhayiṣyadbhyām bundhayiṣyadbhiḥ
Dativebundhayiṣyate bundhayiṣyadbhyām bundhayiṣyadbhyaḥ
Ablativebundhayiṣyataḥ bundhayiṣyadbhyām bundhayiṣyadbhyaḥ
Genitivebundhayiṣyataḥ bundhayiṣyatoḥ bundhayiṣyatām
Locativebundhayiṣyati bundhayiṣyatoḥ bundhayiṣyatsu

Adverb -bundhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria