Declension table of ?bundhayiṣyat

Deva

MasculineSingularDualPlural
Nominativebundhayiṣyan bundhayiṣyantau bundhayiṣyantaḥ
Vocativebundhayiṣyan bundhayiṣyantau bundhayiṣyantaḥ
Accusativebundhayiṣyantam bundhayiṣyantau bundhayiṣyataḥ
Instrumentalbundhayiṣyatā bundhayiṣyadbhyām bundhayiṣyadbhiḥ
Dativebundhayiṣyate bundhayiṣyadbhyām bundhayiṣyadbhyaḥ
Ablativebundhayiṣyataḥ bundhayiṣyadbhyām bundhayiṣyadbhyaḥ
Genitivebundhayiṣyataḥ bundhayiṣyatoḥ bundhayiṣyatām
Locativebundhayiṣyati bundhayiṣyatoḥ bundhayiṣyatsu

Compound bundhayiṣyat -

Adverb -bundhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria