Declension table of ?bundhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebundhayiṣyantī bundhayiṣyantyau bundhayiṣyantyaḥ
Vocativebundhayiṣyanti bundhayiṣyantyau bundhayiṣyantyaḥ
Accusativebundhayiṣyantīm bundhayiṣyantyau bundhayiṣyantīḥ
Instrumentalbundhayiṣyantyā bundhayiṣyantībhyām bundhayiṣyantībhiḥ
Dativebundhayiṣyantyai bundhayiṣyantībhyām bundhayiṣyantībhyaḥ
Ablativebundhayiṣyantyāḥ bundhayiṣyantībhyām bundhayiṣyantībhyaḥ
Genitivebundhayiṣyantyāḥ bundhayiṣyantyoḥ bundhayiṣyantīnām
Locativebundhayiṣyantyām bundhayiṣyantyoḥ bundhayiṣyantīṣu

Compound bundhayiṣyanti - bundhayiṣyantī -

Adverb -bundhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria