Declension table of ?bundhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebundhayiṣyamāṇam bundhayiṣyamāṇe bundhayiṣyamāṇāni
Vocativebundhayiṣyamāṇa bundhayiṣyamāṇe bundhayiṣyamāṇāni
Accusativebundhayiṣyamāṇam bundhayiṣyamāṇe bundhayiṣyamāṇāni
Instrumentalbundhayiṣyamāṇena bundhayiṣyamāṇābhyām bundhayiṣyamāṇaiḥ
Dativebundhayiṣyamāṇāya bundhayiṣyamāṇābhyām bundhayiṣyamāṇebhyaḥ
Ablativebundhayiṣyamāṇāt bundhayiṣyamāṇābhyām bundhayiṣyamāṇebhyaḥ
Genitivebundhayiṣyamāṇasya bundhayiṣyamāṇayoḥ bundhayiṣyamāṇānām
Locativebundhayiṣyamāṇe bundhayiṣyamāṇayoḥ bundhayiṣyamāṇeṣu

Compound bundhayiṣyamāṇa -

Adverb -bundhayiṣyamāṇam -bundhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria