सुबन्तावली ?बुन्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबुन्धयिष्यमाणः बुन्धयिष्यमाणौ बुन्धयिष्यमाणाः
सम्बोधनम्बुन्धयिष्यमाण बुन्धयिष्यमाणौ बुन्धयिष्यमाणाः
द्वितीयाबुन्धयिष्यमाणम् बुन्धयिष्यमाणौ बुन्धयिष्यमाणान्
तृतीयाबुन्धयिष्यमाणेन बुन्धयिष्यमाणाभ्याम् बुन्धयिष्यमाणैः बुन्धयिष्यमाणेभिः
चतुर्थीबुन्धयिष्यमाणाय बुन्धयिष्यमाणाभ्याम् बुन्धयिष्यमाणेभ्यः
पञ्चमीबुन्धयिष्यमाणात् बुन्धयिष्यमाणाभ्याम् बुन्धयिष्यमाणेभ्यः
षष्ठीबुन्धयिष्यमाणस्य बुन्धयिष्यमाणयोः बुन्धयिष्यमाणानाम्
सप्तमीबुन्धयिष्यमाणे बुन्धयिष्यमाणयोः बुन्धयिष्यमाणेषु

समास बुन्धयिष्यमाण

अव्यय ॰बुन्धयिष्यमाणम् ॰बुन्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria