Declension table of ?bundhayantī

Deva

FeminineSingularDualPlural
Nominativebundhayantī bundhayantyau bundhayantyaḥ
Vocativebundhayanti bundhayantyau bundhayantyaḥ
Accusativebundhayantīm bundhayantyau bundhayantīḥ
Instrumentalbundhayantyā bundhayantībhyām bundhayantībhiḥ
Dativebundhayantyai bundhayantībhyām bundhayantībhyaḥ
Ablativebundhayantyāḥ bundhayantībhyām bundhayantībhyaḥ
Genitivebundhayantyāḥ bundhayantyoḥ bundhayantīnām
Locativebundhayantyām bundhayantyoḥ bundhayantīṣu

Compound bundhayanti - bundhayantī -

Adverb -bundhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria