Declension table of ?bundhanīya

Deva

NeuterSingularDualPlural
Nominativebundhanīyam bundhanīye bundhanīyāni
Vocativebundhanīya bundhanīye bundhanīyāni
Accusativebundhanīyam bundhanīye bundhanīyāni
Instrumentalbundhanīyena bundhanīyābhyām bundhanīyaiḥ
Dativebundhanīyāya bundhanīyābhyām bundhanīyebhyaḥ
Ablativebundhanīyāt bundhanīyābhyām bundhanīyebhyaḥ
Genitivebundhanīyasya bundhanīyayoḥ bundhanīyānām
Locativebundhanīye bundhanīyayoḥ bundhanīyeṣu

Compound bundhanīya -

Adverb -bundhanīyam -bundhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria