Declension table of ?bundhanīya

Deva

MasculineSingularDualPlural
Nominativebundhanīyaḥ bundhanīyau bundhanīyāḥ
Vocativebundhanīya bundhanīyau bundhanīyāḥ
Accusativebundhanīyam bundhanīyau bundhanīyān
Instrumentalbundhanīyena bundhanīyābhyām bundhanīyaiḥ bundhanīyebhiḥ
Dativebundhanīyāya bundhanīyābhyām bundhanīyebhyaḥ
Ablativebundhanīyāt bundhanīyābhyām bundhanīyebhyaḥ
Genitivebundhanīyasya bundhanīyayoḥ bundhanīyānām
Locativebundhanīye bundhanīyayoḥ bundhanīyeṣu

Compound bundhanīya -

Adverb -bundhanīyam -bundhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria